वांछित मन्त्र चुनें

इन्द्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ । प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रव॑: ॥

अंग्रेज़ी लिप्यंतरण

indre bhujaṁ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṁsye | pra ye nv asyārhaṇā tatakṣire yujaṁ vajraṁ nṛṣadaneṣu kāravaḥ ||

पद पाठ

इन्द्रे॑ । भुज॑म् । श॒श॒मा॒नासः॑ । आ॒श॒त॒ । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ । प्र । ये । नु । अ॒स्य॒ । अ॒र्हणा॑ । त॒त॒क्षि॒रे । युज॑म् । वज्र॑म् । नृ॒ऽसद॑नेषु । का॒रवः॑ ॥ १०.९२.७

ऋग्वेद » मण्डल:10» सूक्त:92» मन्त्र:7 | अष्टक:8» अध्याय:4» वर्ग:24» मन्त्र:2 | मण्डल:10» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शशमानासः) परमात्मा की प्रशंसा करनेवाले (इन्द्रे भुजम्-आशत) ऐश्वर्यवान् परमात्मा में-उसके आश्रय में रक्षण और आनन्द भोग को प्राप्त करते हैं (सूरः-वृषणः-च) जो सूर्य की भाँति तथा वृषभ की भाँति हैं, (तस्य) उसके (दृशीके पौंस्ये) दर्शन और पौरुष में स्थित होते हैं (ये-नु) जो भी (कारवः) स्तुति करनेवाले (अस्य-अर्हणा ततक्षिरे) इसकी पूजा करते हैं (नृसदनेषु युजं वज्रं) विद्वत्सदनों में योजनीय ओज को प्राप्त करते हैं ॥७॥
भावार्थभाषाः - परमात्मा ज्ञानप्रकाशक और सुखवर्षक है। जो महानुभाव उसकी प्रशंसा करनेवाले होते हैं, वे उसके रक्षण और आनन्दभोग को प्राप्त करते हैं तथा उसके दर्शन और स्वरूप में निमग्न रहते हैं, सभा सम्मेलन स्थानों में उसकी पूजा प्रशंसा करते हुए उत्तम ओज को प्राप्त होते हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शशमानासः) परमात्मनः प्रशंसमानाः “शशमानः शंसमानः” [निरु० ६।८] (इन्द्रे भुजम्-आशत) ऐश्वर्यवति परमात्मनि तदाश्रये रक्षणमानन्दभोगं वा प्राप्नुवन्ति (सूरः-वृषणः-च) यः सूर्य इव वृषभ इव-चास्ति, तस्य (दृशीके-पौंस्ये) दर्शने पौरुषे च स्थिता भवन्ति (ये नु) ये खलु (कारवः) स्तोतारः “कारुः स्तोतृनाम” [निघ० ३।१६] (अस्य-अर्हणा ततक्षिरे) एतस्य परमात्मनः पूजां कुर्वन्ति “तक्षति करोतिकर्मा” [निरु० ४।१९] (नृसदनेषु युजं वज्रं) विद्वत्सदनेषु योजनीयमोजः “वज्रो वा ओजः” [श० ८।४।१।२०] प्राप्नुवन्तीति शेषः ॥७॥